Declension table of ?gūḍhāśaya

Deva

NeuterSingularDualPlural
Nominativegūḍhāśayam gūḍhāśaye gūḍhāśayāni
Vocativegūḍhāśaya gūḍhāśaye gūḍhāśayāni
Accusativegūḍhāśayam gūḍhāśaye gūḍhāśayāni
Instrumentalgūḍhāśayena gūḍhāśayābhyām gūḍhāśayaiḥ
Dativegūḍhāśayāya gūḍhāśayābhyām gūḍhāśayebhyaḥ
Ablativegūḍhāśayāt gūḍhāśayābhyām gūḍhāśayebhyaḥ
Genitivegūḍhāśayasya gūḍhāśayayoḥ gūḍhāśayānām
Locativegūḍhāśaye gūḍhāśayayoḥ gūḍhāśayeṣu

Compound gūḍhāśaya -

Adverb -gūḍhāśayam -gūḍhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria