Declension table of ?gūḍhāśaya

Deva

MasculineSingularDualPlural
Nominativegūḍhāśayaḥ gūḍhāśayau gūḍhāśayāḥ
Vocativegūḍhāśaya gūḍhāśayau gūḍhāśayāḥ
Accusativegūḍhāśayam gūḍhāśayau gūḍhāśayān
Instrumentalgūḍhāśayena gūḍhāśayābhyām gūḍhāśayaiḥ gūḍhāśayebhiḥ
Dativegūḍhāśayāya gūḍhāśayābhyām gūḍhāśayebhyaḥ
Ablativegūḍhāśayāt gūḍhāśayābhyām gūḍhāśayebhyaḥ
Genitivegūḍhāśayasya gūḍhāśayayoḥ gūḍhāśayānām
Locativegūḍhāśaye gūḍhāśayayoḥ gūḍhāśayeṣu

Compound gūḍhāśaya -

Adverb -gūḍhāśayam -gūḍhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria