Declension table of ?gūḍhārthatattvadīpikā

Deva

FeminineSingularDualPlural
Nominativegūḍhārthatattvadīpikā gūḍhārthatattvadīpike gūḍhārthatattvadīpikāḥ
Vocativegūḍhārthatattvadīpike gūḍhārthatattvadīpike gūḍhārthatattvadīpikāḥ
Accusativegūḍhārthatattvadīpikām gūḍhārthatattvadīpike gūḍhārthatattvadīpikāḥ
Instrumentalgūḍhārthatattvadīpikayā gūḍhārthatattvadīpikābhyām gūḍhārthatattvadīpikābhiḥ
Dativegūḍhārthatattvadīpikāyai gūḍhārthatattvadīpikābhyām gūḍhārthatattvadīpikābhyaḥ
Ablativegūḍhārthatattvadīpikāyāḥ gūḍhārthatattvadīpikābhyām gūḍhārthatattvadīpikābhyaḥ
Genitivegūḍhārthatattvadīpikāyāḥ gūḍhārthatattvadīpikayoḥ gūḍhārthatattvadīpikānām
Locativegūḍhārthatattvadīpikāyām gūḍhārthatattvadīpikayoḥ gūḍhārthatattvadīpikāsu

Adverb -gūḍhārthatattvadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria