Declension table of ?gūḍhārthacandrikā

Deva

FeminineSingularDualPlural
Nominativegūḍhārthacandrikā gūḍhārthacandrike gūḍhārthacandrikāḥ
Vocativegūḍhārthacandrike gūḍhārthacandrike gūḍhārthacandrikāḥ
Accusativegūḍhārthacandrikām gūḍhārthacandrike gūḍhārthacandrikāḥ
Instrumentalgūḍhārthacandrikayā gūḍhārthacandrikābhyām gūḍhārthacandrikābhiḥ
Dativegūḍhārthacandrikāyai gūḍhārthacandrikābhyām gūḍhārthacandrikābhyaḥ
Ablativegūḍhārthacandrikāyāḥ gūḍhārthacandrikābhyām gūḍhārthacandrikābhyaḥ
Genitivegūḍhārthacandrikāyāḥ gūḍhārthacandrikayoḥ gūḍhārthacandrikāṇām
Locativegūḍhārthacandrikāyām gūḍhārthacandrikayoḥ gūḍhārthacandrikāsu

Adverb -gūḍhārthacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria