Declension table of ?gūḍhārcis

Deva

NeuterSingularDualPlural
Nominativegūḍhārciḥ gūḍhārciṣī gūḍhārcīṃṣi
Vocativegūḍhārciḥ gūḍhārciṣī gūḍhārcīṃṣi
Accusativegūḍhārciḥ gūḍhārciṣī gūḍhārcīṃṣi
Instrumentalgūḍhārciṣā gūḍhārcirbhyām gūḍhārcirbhiḥ
Dativegūḍhārciṣe gūḍhārcirbhyām gūḍhārcirbhyaḥ
Ablativegūḍhārciṣaḥ gūḍhārcirbhyām gūḍhārcirbhyaḥ
Genitivegūḍhārciṣaḥ gūḍhārciṣoḥ gūḍhārciṣām
Locativegūḍhārciṣi gūḍhārciṣoḥ gūḍhārciḥṣu

Compound gūḍhārcis -

Adverb -gūḍhārcis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria