Declension table of ?gūḍhāgūḍhatā

Deva

FeminineSingularDualPlural
Nominativegūḍhāgūḍhatā gūḍhāgūḍhate gūḍhāgūḍhatāḥ
Vocativegūḍhāgūḍhate gūḍhāgūḍhate gūḍhāgūḍhatāḥ
Accusativegūḍhāgūḍhatām gūḍhāgūḍhate gūḍhāgūḍhatāḥ
Instrumentalgūḍhāgūḍhatayā gūḍhāgūḍhatābhyām gūḍhāgūḍhatābhiḥ
Dativegūḍhāgūḍhatāyai gūḍhāgūḍhatābhyām gūḍhāgūḍhatābhyaḥ
Ablativegūḍhāgūḍhatāyāḥ gūḍhāgūḍhatābhyām gūḍhāgūḍhatābhyaḥ
Genitivegūḍhāgūḍhatāyāḥ gūḍhāgūḍhatayoḥ gūḍhāgūḍhatānām
Locativegūḍhāgūḍhatāyām gūḍhāgūḍhatayoḥ gūḍhāgūḍhatāsu

Adverb -gūḍhāgūḍhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria