Declension table of ?gūḍhāgāra

Deva

NeuterSingularDualPlural
Nominativegūḍhāgāram gūḍhāgāre gūḍhāgārāṇi
Vocativegūḍhāgāra gūḍhāgāre gūḍhāgārāṇi
Accusativegūḍhāgāram gūḍhāgāre gūḍhāgārāṇi
Instrumentalgūḍhāgāreṇa gūḍhāgārābhyām gūḍhāgāraiḥ
Dativegūḍhāgārāya gūḍhāgārābhyām gūḍhāgārebhyaḥ
Ablativegūḍhāgārāt gūḍhāgārābhyām gūḍhāgārebhyaḥ
Genitivegūḍhāgārasya gūḍhāgārayoḥ gūḍhāgārāṇām
Locativegūḍhāgāre gūḍhāgārayoḥ gūḍhāgāreṣu

Compound gūḍhāgāra -

Adverb -gūḍhāgāram -gūḍhāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria