Declension table of ?gūḍhāṅghri

Deva

MasculineSingularDualPlural
Nominativegūḍhāṅghriḥ gūḍhāṅghrī gūḍhāṅghrayaḥ
Vocativegūḍhāṅghre gūḍhāṅghrī gūḍhāṅghrayaḥ
Accusativegūḍhāṅghrim gūḍhāṅghrī gūḍhāṅghrīn
Instrumentalgūḍhāṅghriṇā gūḍhāṅghribhyām gūḍhāṅghribhiḥ
Dativegūḍhāṅghraye gūḍhāṅghribhyām gūḍhāṅghribhyaḥ
Ablativegūḍhāṅghreḥ gūḍhāṅghribhyām gūḍhāṅghribhyaḥ
Genitivegūḍhāṅghreḥ gūḍhāṅghryoḥ gūḍhāṅghrīṇām
Locativegūḍhāṅghrau gūḍhāṅghryoḥ gūḍhāṅghriṣu

Compound gūḍhāṅghri -

Adverb -gūḍhāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria