Declension table of ?gūḍhāṅga

Deva

MasculineSingularDualPlural
Nominativegūḍhāṅgaḥ gūḍhāṅgau gūḍhāṅgāḥ
Vocativegūḍhāṅga gūḍhāṅgau gūḍhāṅgāḥ
Accusativegūḍhāṅgam gūḍhāṅgau gūḍhāṅgān
Instrumentalgūḍhāṅgena gūḍhāṅgābhyām gūḍhāṅgaiḥ gūḍhāṅgebhiḥ
Dativegūḍhāṅgāya gūḍhāṅgābhyām gūḍhāṅgebhyaḥ
Ablativegūḍhāṅgāt gūḍhāṅgābhyām gūḍhāṅgebhyaḥ
Genitivegūḍhāṅgasya gūḍhāṅgayoḥ gūḍhāṅgānām
Locativegūḍhāṅge gūḍhāṅgayoḥ gūḍhāṅgeṣu

Compound gūḍhāṅga -

Adverb -gūḍhāṅgam -gūḍhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria