Declension table of ?gurvantā

Deva

FeminineSingularDualPlural
Nominativegurvantā gurvante gurvantāḥ
Vocativegurvante gurvante gurvantāḥ
Accusativegurvantām gurvante gurvantāḥ
Instrumentalgurvantayā gurvantābhyām gurvantābhiḥ
Dativegurvantāyai gurvantābhyām gurvantābhyaḥ
Ablativegurvantāyāḥ gurvantābhyām gurvantābhyaḥ
Genitivegurvantāyāḥ gurvantayoḥ gurvantānām
Locativegurvantāyām gurvantayoḥ gurvantāsu

Adverb -gurvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria