Declension table of ?gurvanta

Deva

MasculineSingularDualPlural
Nominativegurvantaḥ gurvantau gurvantāḥ
Vocativegurvanta gurvantau gurvantāḥ
Accusativegurvantam gurvantau gurvantān
Instrumentalgurvantena gurvantābhyām gurvantaiḥ gurvantebhiḥ
Dativegurvantāya gurvantābhyām gurvantebhyaḥ
Ablativegurvantāt gurvantābhyām gurvantebhyaḥ
Genitivegurvantasya gurvantayoḥ gurvantānām
Locativegurvante gurvantayoḥ gurvanteṣu

Compound gurvanta -

Adverb -gurvantam -gurvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria