Declension table of ?gurvaṅganāgama

Deva

MasculineSingularDualPlural
Nominativegurvaṅganāgamaḥ gurvaṅganāgamau gurvaṅganāgamāḥ
Vocativegurvaṅganāgama gurvaṅganāgamau gurvaṅganāgamāḥ
Accusativegurvaṅganāgamam gurvaṅganāgamau gurvaṅganāgamān
Instrumentalgurvaṅganāgamena gurvaṅganāgamābhyām gurvaṅganāgamaiḥ gurvaṅganāgamebhiḥ
Dativegurvaṅganāgamāya gurvaṅganāgamābhyām gurvaṅganāgamebhyaḥ
Ablativegurvaṅganāgamāt gurvaṅganāgamābhyām gurvaṅganāgamebhyaḥ
Genitivegurvaṅganāgamasya gurvaṅganāgamayoḥ gurvaṅganāgamānām
Locativegurvaṅganāgame gurvaṅganāgamayoḥ gurvaṅganāgameṣu

Compound gurvaṅganāgama -

Adverb -gurvaṅganāgamam -gurvaṅganāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria