Declension table of ?gurvaṅganā

Deva

FeminineSingularDualPlural
Nominativegurvaṅganā gurvaṅgane gurvaṅganāḥ
Vocativegurvaṅgane gurvaṅgane gurvaṅganāḥ
Accusativegurvaṅganām gurvaṅgane gurvaṅganāḥ
Instrumentalgurvaṅganayā gurvaṅganābhyām gurvaṅganābhiḥ
Dativegurvaṅganāyai gurvaṅganābhyām gurvaṅganābhyaḥ
Ablativegurvaṅganāyāḥ gurvaṅganābhyām gurvaṅganābhyaḥ
Genitivegurvaṅganāyāḥ gurvaṅganayoḥ gurvaṅganānām
Locativegurvaṅganāyām gurvaṅganayoḥ gurvaṅganāsu

Adverb -gurvaṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria