Declension table of ?gurvāvali

Deva

FeminineSingularDualPlural
Nominativegurvāvaliḥ gurvāvalī gurvāvalayaḥ
Vocativegurvāvale gurvāvalī gurvāvalayaḥ
Accusativegurvāvalim gurvāvalī gurvāvalīḥ
Instrumentalgurvāvalyā gurvāvalibhyām gurvāvalibhiḥ
Dativegurvāvalyai gurvāvalaye gurvāvalibhyām gurvāvalibhyaḥ
Ablativegurvāvalyāḥ gurvāvaleḥ gurvāvalibhyām gurvāvalibhyaḥ
Genitivegurvāvalyāḥ gurvāvaleḥ gurvāvalyoḥ gurvāvalīnām
Locativegurvāvalyām gurvāvalau gurvāvalyoḥ gurvāvaliṣu

Compound gurvāvali -

Adverb -gurvāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria