Declension table of ?guruśuśrūṣu

Deva

MasculineSingularDualPlural
Nominativeguruśuśrūṣuḥ guruśuśrūṣū guruśuśrūṣavaḥ
Vocativeguruśuśrūṣo guruśuśrūṣū guruśuśrūṣavaḥ
Accusativeguruśuśrūṣum guruśuśrūṣū guruśuśrūṣūn
Instrumentalguruśuśrūṣuṇā guruśuśrūṣubhyām guruśuśrūṣubhiḥ
Dativeguruśuśrūṣave guruśuśrūṣubhyām guruśuśrūṣubhyaḥ
Ablativeguruśuśrūṣoḥ guruśuśrūṣubhyām guruśuśrūṣubhyaḥ
Genitiveguruśuśrūṣoḥ guruśuśrūṣvoḥ guruśuśrūṣūṇām
Locativeguruśuśrūṣau guruśuśrūṣvoḥ guruśuśrūṣuṣu

Compound guruśuśrūṣu -

Adverb -guruśuśrūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria