Declension table of ?guruśuśrūṣin

Deva

MasculineSingularDualPlural
Nominativeguruśuśrūṣī guruśuśrūṣiṇau guruśuśrūṣiṇaḥ
Vocativeguruśuśrūṣin guruśuśrūṣiṇau guruśuśrūṣiṇaḥ
Accusativeguruśuśrūṣiṇam guruśuśrūṣiṇau guruśuśrūṣiṇaḥ
Instrumentalguruśuśrūṣiṇā guruśuśrūṣibhyām guruśuśrūṣibhiḥ
Dativeguruśuśrūṣiṇe guruśuśrūṣibhyām guruśuśrūṣibhyaḥ
Ablativeguruśuśrūṣiṇaḥ guruśuśrūṣibhyām guruśuśrūṣibhyaḥ
Genitiveguruśuśrūṣiṇaḥ guruśuśrūṣiṇoḥ guruśuśrūṣiṇām
Locativeguruśuśrūṣiṇi guruśuśrūṣiṇoḥ guruśuśrūṣiṣu

Compound guruśuśrūṣi -

Adverb -guruśuśrūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria