Declension table of ?guruśuśrūṣiṇī

Deva

FeminineSingularDualPlural
Nominativeguruśuśrūṣiṇī guruśuśrūṣiṇyau guruśuśrūṣiṇyaḥ
Vocativeguruśuśrūṣiṇi guruśuśrūṣiṇyau guruśuśrūṣiṇyaḥ
Accusativeguruśuśrūṣiṇīm guruśuśrūṣiṇyau guruśuśrūṣiṇīḥ
Instrumentalguruśuśrūṣiṇyā guruśuśrūṣiṇībhyām guruśuśrūṣiṇībhiḥ
Dativeguruśuśrūṣiṇyai guruśuśrūṣiṇībhyām guruśuśrūṣiṇībhyaḥ
Ablativeguruśuśrūṣiṇyāḥ guruśuśrūṣiṇībhyām guruśuśrūṣiṇībhyaḥ
Genitiveguruśuśrūṣiṇyāḥ guruśuśrūṣiṇyoḥ guruśuśrūṣiṇīnām
Locativeguruśuśrūṣiṇyām guruśuśrūṣiṇyoḥ guruśuśrūṣiṇīṣu

Compound guruśuśrūṣiṇi - guruśuśrūṣiṇī -

Adverb -guruśuśrūṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria