Declension table of ?guruśuśrūṣā

Deva

FeminineSingularDualPlural
Nominativeguruśuśrūṣā guruśuśrūṣe guruśuśrūṣāḥ
Vocativeguruśuśrūṣe guruśuśrūṣe guruśuśrūṣāḥ
Accusativeguruśuśrūṣām guruśuśrūṣe guruśuśrūṣāḥ
Instrumentalguruśuśrūṣayā guruśuśrūṣābhyām guruśuśrūṣābhiḥ
Dativeguruśuśrūṣāyai guruśuśrūṣābhyām guruśuśrūṣābhyaḥ
Ablativeguruśuśrūṣāyāḥ guruśuśrūṣābhyām guruśuśrūṣābhyaḥ
Genitiveguruśuśrūṣāyāḥ guruśuśrūṣayoḥ guruśuśrūṣāṇām
Locativeguruśuśrūṣāyām guruśuśrūṣayoḥ guruśuśrūṣāsu

Adverb -guruśuśrūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria