Declension table of ?guruśrīpādukāpūjā

Deva

FeminineSingularDualPlural
Nominativeguruśrīpādukāpūjā guruśrīpādukāpūje guruśrīpādukāpūjāḥ
Vocativeguruśrīpādukāpūje guruśrīpādukāpūje guruśrīpādukāpūjāḥ
Accusativeguruśrīpādukāpūjām guruśrīpādukāpūje guruśrīpādukāpūjāḥ
Instrumentalguruśrīpādukāpūjayā guruśrīpādukāpūjābhyām guruśrīpādukāpūjābhiḥ
Dativeguruśrīpādukāpūjāyai guruśrīpādukāpūjābhyām guruśrīpādukāpūjābhyaḥ
Ablativeguruśrīpādukāpūjāyāḥ guruśrīpādukāpūjābhyām guruśrīpādukāpūjābhyaḥ
Genitiveguruśrīpādukāpūjāyāḥ guruśrīpādukāpūjayoḥ guruśrīpādukāpūjānām
Locativeguruśrīpādukāpūjāyām guruśrīpādukāpūjayoḥ guruśrīpādukāpūjāsu

Adverb -guruśrīpādukāpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria