Declension table of ?guruśokānala

Deva

MasculineSingularDualPlural
Nominativeguruśokānalaḥ guruśokānalau guruśokānalāḥ
Vocativeguruśokānala guruśokānalau guruśokānalāḥ
Accusativeguruśokānalam guruśokānalau guruśokānalān
Instrumentalguruśokānalena guruśokānalābhyām guruśokānalaiḥ guruśokānalebhiḥ
Dativeguruśokānalāya guruśokānalābhyām guruśokānalebhyaḥ
Ablativeguruśokānalāt guruśokānalābhyām guruśokānalebhyaḥ
Genitiveguruśokānalasya guruśokānalayoḥ guruśokānalānām
Locativeguruśokānale guruśokānalayoḥ guruśokānaleṣu

Compound guruśokānala -

Adverb -guruśokānalam -guruśokānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria