Declension table of ?guruvyathā

Deva

FeminineSingularDualPlural
Nominativeguruvyathā guruvyathe guruvyathāḥ
Vocativeguruvyathe guruvyathe guruvyathāḥ
Accusativeguruvyathām guruvyathe guruvyathāḥ
Instrumentalguruvyathayā guruvyathābhyām guruvyathābhiḥ
Dativeguruvyathāyai guruvyathābhyām guruvyathābhyaḥ
Ablativeguruvyathāyāḥ guruvyathābhyām guruvyathābhyaḥ
Genitiveguruvyathāyāḥ guruvyathayoḥ guruvyathānām
Locativeguruvyathāyām guruvyathayoḥ guruvyathāsu

Adverb -guruvyatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria