Declension table of ?guruvartaka

Deva

MasculineSingularDualPlural
Nominativeguruvartakaḥ guruvartakau guruvartakāḥ
Vocativeguruvartaka guruvartakau guruvartakāḥ
Accusativeguruvartakam guruvartakau guruvartakān
Instrumentalguruvartakena guruvartakābhyām guruvartakaiḥ guruvartakebhiḥ
Dativeguruvartakāya guruvartakābhyām guruvartakebhyaḥ
Ablativeguruvartakāt guruvartakābhyām guruvartakebhyaḥ
Genitiveguruvartakasya guruvartakayoḥ guruvartakānām
Locativeguruvartake guruvartakayoḥ guruvartakeṣu

Compound guruvartaka -

Adverb -guruvartakam -guruvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria