Declension table of ?guruvadvṛtti

Deva

FeminineSingularDualPlural
Nominativeguruvadvṛttiḥ guruvadvṛttī guruvadvṛttayaḥ
Vocativeguruvadvṛtte guruvadvṛttī guruvadvṛttayaḥ
Accusativeguruvadvṛttim guruvadvṛttī guruvadvṛttīḥ
Instrumentalguruvadvṛttyā guruvadvṛttibhyām guruvadvṛttibhiḥ
Dativeguruvadvṛttyai guruvadvṛttaye guruvadvṛttibhyām guruvadvṛttibhyaḥ
Ablativeguruvadvṛttyāḥ guruvadvṛtteḥ guruvadvṛttibhyām guruvadvṛttibhyaḥ
Genitiveguruvadvṛttyāḥ guruvadvṛtteḥ guruvadvṛttyoḥ guruvadvṛttīnām
Locativeguruvadvṛttyām guruvadvṛttau guruvadvṛttyoḥ guruvadvṛttiṣu

Compound guruvadvṛtti -

Adverb -guruvadvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria