Declension table of ?guruvṛtti

Deva

FeminineSingularDualPlural
Nominativeguruvṛttiḥ guruvṛttī guruvṛttayaḥ
Vocativeguruvṛtte guruvṛttī guruvṛttayaḥ
Accusativeguruvṛttim guruvṛttī guruvṛttīḥ
Instrumentalguruvṛttyā guruvṛttibhyām guruvṛttibhiḥ
Dativeguruvṛttyai guruvṛttaye guruvṛttibhyām guruvṛttibhyaḥ
Ablativeguruvṛttyāḥ guruvṛtteḥ guruvṛttibhyām guruvṛttibhyaḥ
Genitiveguruvṛttyāḥ guruvṛtteḥ guruvṛttyoḥ guruvṛttīnām
Locativeguruvṛttyām guruvṛttau guruvṛttyoḥ guruvṛttiṣu

Compound guruvṛtti -

Adverb -guruvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria