Declension table of ?guruvṛttā

Deva

FeminineSingularDualPlural
Nominativeguruvṛttā guruvṛtte guruvṛttāḥ
Vocativeguruvṛtte guruvṛtte guruvṛttāḥ
Accusativeguruvṛttām guruvṛtte guruvṛttāḥ
Instrumentalguruvṛttayā guruvṛttābhyām guruvṛttābhiḥ
Dativeguruvṛttāyai guruvṛttābhyām guruvṛttābhyaḥ
Ablativeguruvṛttāyāḥ guruvṛttābhyām guruvṛttābhyaḥ
Genitiveguruvṛttāyāḥ guruvṛttayoḥ guruvṛttānām
Locativeguruvṛttāyām guruvṛttayoḥ guruvṛttāsu

Adverb -guruvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria