Declension table of ?guruvṛtta

Deva

MasculineSingularDualPlural
Nominativeguruvṛttaḥ guruvṛttau guruvṛttāḥ
Vocativeguruvṛtta guruvṛttau guruvṛttāḥ
Accusativeguruvṛttam guruvṛttau guruvṛttān
Instrumentalguruvṛttena guruvṛttābhyām guruvṛttaiḥ guruvṛttebhiḥ
Dativeguruvṛttāya guruvṛttābhyām guruvṛttebhyaḥ
Ablativeguruvṛttāt guruvṛttābhyām guruvṛttebhyaḥ
Genitiveguruvṛttasya guruvṛttayoḥ guruvṛttānām
Locativeguruvṛtte guruvṛttayoḥ guruvṛtteṣu

Compound guruvṛtta -

Adverb -guruvṛttam -guruvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria