Declension table of gurutara

Deva

NeuterSingularDualPlural
Nominativegurutaram gurutare gurutarāṇi
Vocativegurutara gurutare gurutarāṇi
Accusativegurutaram gurutare gurutarāṇi
Instrumentalgurutareṇa gurutarābhyām gurutaraiḥ
Dativegurutarāya gurutarābhyām gurutarebhyaḥ
Ablativegurutarāt gurutarābhyām gurutarebhyaḥ
Genitivegurutarasya gurutarayoḥ gurutarāṇām
Locativegurutare gurutarayoḥ gurutareṣu

Compound gurutara -

Adverb -gurutaram -gurutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria