Declension table of ?gurutalpavrata

Deva

NeuterSingularDualPlural
Nominativegurutalpavratam gurutalpavrate gurutalpavratāni
Vocativegurutalpavrata gurutalpavrate gurutalpavratāni
Accusativegurutalpavratam gurutalpavrate gurutalpavratāni
Instrumentalgurutalpavratena gurutalpavratābhyām gurutalpavrataiḥ
Dativegurutalpavratāya gurutalpavratābhyām gurutalpavratebhyaḥ
Ablativegurutalpavratāt gurutalpavratābhyām gurutalpavratebhyaḥ
Genitivegurutalpavratasya gurutalpavratayoḥ gurutalpavratānām
Locativegurutalpavrate gurutalpavratayoḥ gurutalpavrateṣu

Compound gurutalpavrata -

Adverb -gurutalpavratam -gurutalpavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria