Declension table of ?gurutalparatā

Deva

FeminineSingularDualPlural
Nominativegurutalparatā gurutalparate gurutalparatāḥ
Vocativegurutalparate gurutalparate gurutalparatāḥ
Accusativegurutalparatām gurutalparate gurutalparatāḥ
Instrumentalgurutalparatayā gurutalparatābhyām gurutalparatābhiḥ
Dativegurutalparatāyai gurutalparatābhyām gurutalparatābhyaḥ
Ablativegurutalparatāyāḥ gurutalparatābhyām gurutalparatābhyaḥ
Genitivegurutalparatāyāḥ gurutalparatayoḥ gurutalparatānām
Locativegurutalparatāyām gurutalparatayoḥ gurutalparatāsu

Adverb -gurutalparatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria