Declension table of ?gurutalpābhigamana

Deva

NeuterSingularDualPlural
Nominativegurutalpābhigamanam gurutalpābhigamane gurutalpābhigamanāni
Vocativegurutalpābhigamana gurutalpābhigamane gurutalpābhigamanāni
Accusativegurutalpābhigamanam gurutalpābhigamane gurutalpābhigamanāni
Instrumentalgurutalpābhigamanena gurutalpābhigamanābhyām gurutalpābhigamanaiḥ
Dativegurutalpābhigamanāya gurutalpābhigamanābhyām gurutalpābhigamanebhyaḥ
Ablativegurutalpābhigamanāt gurutalpābhigamanābhyām gurutalpābhigamanebhyaḥ
Genitivegurutalpābhigamanasya gurutalpābhigamanayoḥ gurutalpābhigamanānām
Locativegurutalpābhigamane gurutalpābhigamanayoḥ gurutalpābhigamaneṣu

Compound gurutalpābhigamana -

Adverb -gurutalpābhigamanam -gurutalpābhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria