Declension table of ?gurustrīgamanīyā

Deva

FeminineSingularDualPlural
Nominativegurustrīgamanīyā gurustrīgamanīye gurustrīgamanīyāḥ
Vocativegurustrīgamanīye gurustrīgamanīye gurustrīgamanīyāḥ
Accusativegurustrīgamanīyām gurustrīgamanīye gurustrīgamanīyāḥ
Instrumentalgurustrīgamanīyayā gurustrīgamanīyābhyām gurustrīgamanīyābhiḥ
Dativegurustrīgamanīyāyai gurustrīgamanīyābhyām gurustrīgamanīyābhyaḥ
Ablativegurustrīgamanīyāyāḥ gurustrīgamanīyābhyām gurustrīgamanīyābhyaḥ
Genitivegurustrīgamanīyāyāḥ gurustrīgamanīyayoḥ gurustrīgamanīyānām
Locativegurustrīgamanīyāyām gurustrīgamanīyayoḥ gurustrīgamanīyāsu

Adverb -gurustrīgamanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria