Declension table of ?gurustrīgamanīya

Deva

NeuterSingularDualPlural
Nominativegurustrīgamanīyam gurustrīgamanīye gurustrīgamanīyāni
Vocativegurustrīgamanīya gurustrīgamanīye gurustrīgamanīyāni
Accusativegurustrīgamanīyam gurustrīgamanīye gurustrīgamanīyāni
Instrumentalgurustrīgamanīyena gurustrīgamanīyābhyām gurustrīgamanīyaiḥ
Dativegurustrīgamanīyāya gurustrīgamanīyābhyām gurustrīgamanīyebhyaḥ
Ablativegurustrīgamanīyāt gurustrīgamanīyābhyām gurustrīgamanīyebhyaḥ
Genitivegurustrīgamanīyasya gurustrīgamanīyayoḥ gurustrīgamanīyānām
Locativegurustrīgamanīye gurustrīgamanīyayoḥ gurustrīgamanīyeṣu

Compound gurustrīgamanīya -

Adverb -gurustrīgamanīyam -gurustrīgamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria