Declension table of ?gurustrīgamanīya

Deva

MasculineSingularDualPlural
Nominativegurustrīgamanīyaḥ gurustrīgamanīyau gurustrīgamanīyāḥ
Vocativegurustrīgamanīya gurustrīgamanīyau gurustrīgamanīyāḥ
Accusativegurustrīgamanīyam gurustrīgamanīyau gurustrīgamanīyān
Instrumentalgurustrīgamanīyena gurustrīgamanīyābhyām gurustrīgamanīyaiḥ gurustrīgamanīyebhiḥ
Dativegurustrīgamanīyāya gurustrīgamanīyābhyām gurustrīgamanīyebhyaḥ
Ablativegurustrīgamanīyāt gurustrīgamanīyābhyām gurustrīgamanīyebhyaḥ
Genitivegurustrīgamanīyasya gurustrīgamanīyayoḥ gurustrīgamanīyānām
Locativegurustrīgamanīye gurustrīgamanīyayoḥ gurustrīgamanīyeṣu

Compound gurustrīgamanīya -

Adverb -gurustrīgamanīyam -gurustrīgamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria