Declension table of ?gururatna

Deva

NeuterSingularDualPlural
Nominativegururatnam gururatne gururatnāni
Vocativegururatna gururatne gururatnāni
Accusativegururatnam gururatne gururatnāni
Instrumentalgururatnena gururatnābhyām gururatnaiḥ
Dativegururatnāya gururatnābhyām gururatnebhyaḥ
Ablativegururatnāt gururatnābhyām gururatnebhyaḥ
Genitivegururatnasya gururatnayoḥ gururatnānām
Locativegururatne gururatnayoḥ gururatneṣu

Compound gururatna -

Adverb -gururatnam -gururatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria