Declension table of ?guruprasūtā

Deva

FeminineSingularDualPlural
Nominativeguruprasūtā guruprasūte guruprasūtāḥ
Vocativeguruprasūte guruprasūte guruprasūtāḥ
Accusativeguruprasūtām guruprasūte guruprasūtāḥ
Instrumentalguruprasūtayā guruprasūtābhyām guruprasūtābhiḥ
Dativeguruprasūtāyai guruprasūtābhyām guruprasūtābhyaḥ
Ablativeguruprasūtāyāḥ guruprasūtābhyām guruprasūtābhyaḥ
Genitiveguruprasūtāyāḥ guruprasūtayoḥ guruprasūtānām
Locativeguruprasūtāyām guruprasūtayoḥ guruprasūtāsu

Adverb -guruprasūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria