Declension table of ?guruprasūta

Deva

MasculineSingularDualPlural
Nominativeguruprasūtaḥ guruprasūtau guruprasūtāḥ
Vocativeguruprasūta guruprasūtau guruprasūtāḥ
Accusativeguruprasūtam guruprasūtau guruprasūtān
Instrumentalguruprasūtena guruprasūtābhyām guruprasūtaiḥ guruprasūtebhiḥ
Dativeguruprasūtāya guruprasūtābhyām guruprasūtebhyaḥ
Ablativeguruprasūtāt guruprasūtābhyām guruprasūtebhyaḥ
Genitiveguruprasūtasya guruprasūtayoḥ guruprasūtānām
Locativeguruprasūte guruprasūtayoḥ guruprasūteṣu

Compound guruprasūta -

Adverb -guruprasūtam -guruprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria