Declension table of ?guruprasādanīya

Deva

NeuterSingularDualPlural
Nominativeguruprasādanīyam guruprasādanīye guruprasādanīyāni
Vocativeguruprasādanīya guruprasādanīye guruprasādanīyāni
Accusativeguruprasādanīyam guruprasādanīye guruprasādanīyāni
Instrumentalguruprasādanīyena guruprasādanīyābhyām guruprasādanīyaiḥ
Dativeguruprasādanīyāya guruprasādanīyābhyām guruprasādanīyebhyaḥ
Ablativeguruprasādanīyāt guruprasādanīyābhyām guruprasādanīyebhyaḥ
Genitiveguruprasādanīyasya guruprasādanīyayoḥ guruprasādanīyānām
Locativeguruprasādanīye guruprasādanīyayoḥ guruprasādanīyeṣu

Compound guruprasādanīya -

Adverb -guruprasādanīyam -guruprasādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria