Declension table of ?guruprasāda

Deva

MasculineSingularDualPlural
Nominativeguruprasādaḥ guruprasādau guruprasādāḥ
Vocativeguruprasāda guruprasādau guruprasādāḥ
Accusativeguruprasādam guruprasādau guruprasādān
Instrumentalguruprasādena guruprasādābhyām guruprasādaiḥ guruprasādebhiḥ
Dativeguruprasādāya guruprasādābhyām guruprasādebhyaḥ
Ablativeguruprasādāt guruprasādābhyām guruprasādebhyaḥ
Genitiveguruprasādasya guruprasādayoḥ guruprasādānām
Locativeguruprasāde guruprasādayoḥ guruprasādeṣu

Compound guruprasāda -

Adverb -guruprasādam -guruprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria