Declension table of ?guruparipāṭī

Deva

FeminineSingularDualPlural
Nominativeguruparipāṭī guruparipāṭyau guruparipāṭyaḥ
Vocativeguruparipāṭi guruparipāṭyau guruparipāṭyaḥ
Accusativeguruparipāṭīm guruparipāṭyau guruparipāṭīḥ
Instrumentalguruparipāṭyā guruparipāṭībhyām guruparipāṭībhiḥ
Dativeguruparipāṭyai guruparipāṭībhyām guruparipāṭībhyaḥ
Ablativeguruparipāṭyāḥ guruparipāṭībhyām guruparipāṭībhyaḥ
Genitiveguruparipāṭyāḥ guruparipāṭyoḥ guruparipāṭīnām
Locativeguruparipāṭyām guruparipāṭyoḥ guruparipāṭīṣu

Compound guruparipāṭi - guruparipāṭī -

Adverb -guruparipāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria