Declension table of ?gurupādāśraya

Deva

MasculineSingularDualPlural
Nominativegurupādāśrayaḥ gurupādāśrayau gurupādāśrayāḥ
Vocativegurupādāśraya gurupādāśrayau gurupādāśrayāḥ
Accusativegurupādāśrayam gurupādāśrayau gurupādāśrayān
Instrumentalgurupādāśrayeṇa gurupādāśrayābhyām gurupādāśrayaiḥ gurupādāśrayebhiḥ
Dativegurupādāśrayāya gurupādāśrayābhyām gurupādāśrayebhyaḥ
Ablativegurupādāśrayāt gurupādāśrayābhyām gurupādāśrayebhyaḥ
Genitivegurupādāśrayasya gurupādāśrayayoḥ gurupādāśrayāṇām
Locativegurupādāśraye gurupādāśrayayoḥ gurupādāśrayeṣu

Compound gurupādāśraya -

Adverb -gurupādāśrayam -gurupādāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria