Declension table of ?gurumattā

Deva

FeminineSingularDualPlural
Nominativegurumattā gurumatte gurumattāḥ
Vocativegurumatte gurumatte gurumattāḥ
Accusativegurumattām gurumatte gurumattāḥ
Instrumentalgurumattayā gurumattābhyām gurumattābhiḥ
Dativegurumattāyai gurumattābhyām gurumattābhyaḥ
Ablativegurumattāyāḥ gurumattābhyām gurumattābhyaḥ
Genitivegurumattāyāḥ gurumattayoḥ gurumattānām
Locativegurumattāyām gurumattayoḥ gurumattāsu

Adverb -gurumattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria