Declension table of ?gurumatī

Deva

FeminineSingularDualPlural
Nominativegurumatī gurumatyau gurumatyaḥ
Vocativegurumati gurumatyau gurumatyaḥ
Accusativegurumatīm gurumatyau gurumatīḥ
Instrumentalgurumatyā gurumatībhyām gurumatībhiḥ
Dativegurumatyai gurumatībhyām gurumatībhyaḥ
Ablativegurumatyāḥ gurumatībhyām gurumatībhyaḥ
Genitivegurumatyāḥ gurumatyoḥ gurumatīnām
Locativegurumatyām gurumatyoḥ gurumatīṣu

Compound gurumati - gurumatī -

Adverb -gurumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria