Declension table of ?gurumatā

Deva

FeminineSingularDualPlural
Nominativegurumatā gurumate gurumatāḥ
Vocativegurumate gurumate gurumatāḥ
Accusativegurumatām gurumate gurumatāḥ
Instrumentalgurumatayā gurumatābhyām gurumatābhiḥ
Dativegurumatāyai gurumatābhyām gurumatābhyaḥ
Ablativegurumatāyāḥ gurumatābhyām gurumatābhyaḥ
Genitivegurumatāyāḥ gurumatayoḥ gurumatānām
Locativegurumatāyām gurumatayoḥ gurumatāsu

Adverb -gurumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria