Declension table of ?gurumat

Deva

MasculineSingularDualPlural
Nominativegurumān gurumantau gurumantaḥ
Vocativeguruman gurumantau gurumantaḥ
Accusativegurumantam gurumantau gurumataḥ
Instrumentalgurumatā gurumadbhyām gurumadbhiḥ
Dativegurumate gurumadbhyām gurumadbhyaḥ
Ablativegurumataḥ gurumadbhyām gurumadbhyaḥ
Genitivegurumataḥ gurumatoḥ gurumatām
Locativegurumati gurumatoḥ gurumatsu

Compound gurumat -

Adverb -gurumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria