Declension table of ?gurumadhya

Deva

NeuterSingularDualPlural
Nominativegurumadhyam gurumadhye gurumadhyāni
Vocativegurumadhya gurumadhye gurumadhyāni
Accusativegurumadhyam gurumadhye gurumadhyāni
Instrumentalgurumadhyena gurumadhyābhyām gurumadhyaiḥ
Dativegurumadhyāya gurumadhyābhyām gurumadhyebhyaḥ
Ablativegurumadhyāt gurumadhyābhyām gurumadhyebhyaḥ
Genitivegurumadhyasya gurumadhyayoḥ gurumadhyānām
Locativegurumadhye gurumadhyayoḥ gurumadhyeṣu

Compound gurumadhya -

Adverb -gurumadhyam -gurumadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria