Declension table of ?gurulaghutā

Deva

FeminineSingularDualPlural
Nominativegurulaghutā gurulaghute gurulaghutāḥ
Vocativegurulaghute gurulaghute gurulaghutāḥ
Accusativegurulaghutām gurulaghute gurulaghutāḥ
Instrumentalgurulaghutayā gurulaghutābhyām gurulaghutābhiḥ
Dativegurulaghutāyai gurulaghutābhyām gurulaghutābhyaḥ
Ablativegurulaghutāyāḥ gurulaghutābhyām gurulaghutābhyaḥ
Genitivegurulaghutāyāḥ gurulaghutayoḥ gurulaghutānām
Locativegurulaghutāyām gurulaghutayoḥ gurulaghutāsu

Adverb -gurulaghutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria