Declension table of gurulāghava

Deva

NeuterSingularDualPlural
Nominativegurulāghavam gurulāghave gurulāghavāni
Vocativegurulāghava gurulāghave gurulāghavāni
Accusativegurulāghavam gurulāghave gurulāghavāni
Instrumentalgurulāghavena gurulāghavābhyām gurulāghavaiḥ
Dativegurulāghavāya gurulāghavābhyām gurulāghavebhyaḥ
Ablativegurulāghavāt gurulāghavābhyām gurulāghavebhyaḥ
Genitivegurulāghavasya gurulāghavayoḥ gurulāghavānām
Locativegurulāghave gurulāghavayoḥ gurulāghaveṣu

Compound gurulāghava -

Adverb -gurulāghavam -gurulāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria