Declension table of ?gurukulavāsa

Deva

MasculineSingularDualPlural
Nominativegurukulavāsaḥ gurukulavāsau gurukulavāsāḥ
Vocativegurukulavāsa gurukulavāsau gurukulavāsāḥ
Accusativegurukulavāsam gurukulavāsau gurukulavāsān
Instrumentalgurukulavāsena gurukulavāsābhyām gurukulavāsaiḥ gurukulavāsebhiḥ
Dativegurukulavāsāya gurukulavāsābhyām gurukulavāsebhyaḥ
Ablativegurukulavāsāt gurukulavāsābhyām gurukulavāsebhyaḥ
Genitivegurukulavāsasya gurukulavāsayoḥ gurukulavāsānām
Locativegurukulavāse gurukulavāsayoḥ gurukulavāseṣu

Compound gurukulavāsa -

Adverb -gurukulavāsam -gurukulavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria