Declension table of ?gurukulāvāsin

Deva

MasculineSingularDualPlural
Nominativegurukulāvāsī gurukulāvāsinau gurukulāvāsinaḥ
Vocativegurukulāvāsin gurukulāvāsinau gurukulāvāsinaḥ
Accusativegurukulāvāsinam gurukulāvāsinau gurukulāvāsinaḥ
Instrumentalgurukulāvāsinā gurukulāvāsibhyām gurukulāvāsibhiḥ
Dativegurukulāvāsine gurukulāvāsibhyām gurukulāvāsibhyaḥ
Ablativegurukulāvāsinaḥ gurukulāvāsibhyām gurukulāvāsibhyaḥ
Genitivegurukulāvāsinaḥ gurukulāvāsinoḥ gurukulāvāsinām
Locativegurukulāvāsini gurukulāvāsinoḥ gurukulāvāsiṣu

Compound gurukulāvāsi -

Adverb -gurukulāvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria