Declension table of ?gurukṣepa

Deva

MasculineSingularDualPlural
Nominativegurukṣepaḥ gurukṣepau gurukṣepāḥ
Vocativegurukṣepa gurukṣepau gurukṣepāḥ
Accusativegurukṣepam gurukṣepau gurukṣepān
Instrumentalgurukṣepeṇa gurukṣepābhyām gurukṣepaiḥ gurukṣepebhiḥ
Dativegurukṣepāya gurukṣepābhyām gurukṣepebhyaḥ
Ablativegurukṣepāt gurukṣepābhyām gurukṣepebhyaḥ
Genitivegurukṣepasya gurukṣepayoḥ gurukṣepāṇām
Locativegurukṣepe gurukṣepayoḥ gurukṣepeṣu

Compound gurukṣepa -

Adverb -gurukṣepam -gurukṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria